Declension table of ?mṛgayitavya

Deva

NeuterSingularDualPlural
Nominativemṛgayitavyam mṛgayitavye mṛgayitavyāni
Vocativemṛgayitavya mṛgayitavye mṛgayitavyāni
Accusativemṛgayitavyam mṛgayitavye mṛgayitavyāni
Instrumentalmṛgayitavyena mṛgayitavyābhyām mṛgayitavyaiḥ
Dativemṛgayitavyāya mṛgayitavyābhyām mṛgayitavyebhyaḥ
Ablativemṛgayitavyāt mṛgayitavyābhyām mṛgayitavyebhyaḥ
Genitivemṛgayitavyasya mṛgayitavyayoḥ mṛgayitavyānām
Locativemṛgayitavye mṛgayitavyayoḥ mṛgayitavyeṣu

Compound mṛgayitavya -

Adverb -mṛgayitavyam -mṛgayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria