Declension table of ?mṛgayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemṛgayiṣyamāṇam mṛgayiṣyamāṇe mṛgayiṣyamāṇāni
Vocativemṛgayiṣyamāṇa mṛgayiṣyamāṇe mṛgayiṣyamāṇāni
Accusativemṛgayiṣyamāṇam mṛgayiṣyamāṇe mṛgayiṣyamāṇāni
Instrumentalmṛgayiṣyamāṇena mṛgayiṣyamāṇābhyām mṛgayiṣyamāṇaiḥ
Dativemṛgayiṣyamāṇāya mṛgayiṣyamāṇābhyām mṛgayiṣyamāṇebhyaḥ
Ablativemṛgayiṣyamāṇāt mṛgayiṣyamāṇābhyām mṛgayiṣyamāṇebhyaḥ
Genitivemṛgayiṣyamāṇasya mṛgayiṣyamāṇayoḥ mṛgayiṣyamāṇānām
Locativemṛgayiṣyamāṇe mṛgayiṣyamāṇayoḥ mṛgayiṣyamāṇeṣu

Compound mṛgayiṣyamāṇa -

Adverb -mṛgayiṣyamāṇam -mṛgayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria