Conjugation tables of mṛḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstmṛḍayāmi mṛḍayāvaḥ mṛḍayāmaḥ
Secondmṛḍayasi mṛḍayathaḥ mṛḍayatha
Thirdmṛḍayati mṛḍayataḥ mṛḍayanti


PassiveSingularDualPlural
Firstmarḍye marḍyāvahe marḍyāmahe
Secondmarḍyase marḍyethe marḍyadhve
Thirdmarḍyate marḍyete marḍyante


Imperfect

ActiveSingularDualPlural
Firstamṛḍayam amṛḍayāva amṛḍayāma
Secondamṛḍayaḥ amṛḍayatam amṛḍayata
Thirdamṛḍayat amṛḍayatām amṛḍayan


PassiveSingularDualPlural
Firstamarḍye amarḍyāvahi amarḍyāmahi
Secondamarḍyathāḥ amarḍyethām amarḍyadhvam
Thirdamarḍyata amarḍyetām amarḍyanta


Optative

ActiveSingularDualPlural
Firstmṛḍayeyam mṛḍayeva mṛḍayema
Secondmṛḍayeḥ mṛḍayetam mṛḍayeta
Thirdmṛḍayet mṛḍayetām mṛḍayeyuḥ


PassiveSingularDualPlural
Firstmarḍyeya marḍyevahi marḍyemahi
Secondmarḍyethāḥ marḍyeyāthām marḍyedhvam
Thirdmarḍyeta marḍyeyātām marḍyeran


Imperative

ActiveSingularDualPlural
Firstmṛḍayāni mṛḍayāva mṛḍayāma
Secondmṛḍaya mṛḍayatam mṛḍayata
Thirdmṛḍayatu mṛḍayatām mṛḍayantu


PassiveSingularDualPlural
Firstmarḍyai marḍyāvahai marḍyāmahai
Secondmarḍyasva marḍyethām marḍyadhvam
Thirdmarḍyatām marḍyetām marḍyantām


Future

ActiveSingularDualPlural
Firstmṛḍayiṣyāmi mṛḍayiṣyāvaḥ mṛḍayiṣyāmaḥ
Secondmṛḍayiṣyasi mṛḍayiṣyathaḥ mṛḍayiṣyatha
Thirdmṛḍayiṣyati mṛḍayiṣyataḥ mṛḍayiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstmṛḍayitāsmi mṛḍayitāsvaḥ mṛḍayitāsmaḥ
Secondmṛḍayitāsi mṛḍayitāsthaḥ mṛḍayitāstha
Thirdmṛḍayitā mṛḍayitārau mṛḍayitāraḥ


Aorist

ActiveSingularDualPlural
Firstamīmṛḍam amīmṛḍāva amīmṛḍāma
Secondamīmṛḍaḥ amīmṛḍatam amīmṛḍata
Thirdamīmṛḍat amīmṛḍatām amīmṛḍan

Participles

Past Passive Participle
marḍita m. n. marḍitā f.

Past Active Participle
marḍitavat m. n. marḍitavatī f.

Present Active Participle
mṛḍayat m. n. mṛḍayantī f.

Present Passive Participle
marḍyamāna m. n. marḍyamānā f.

Future Active Participle
mṛḍayiṣyat m. n. mṛḍayiṣyantī f.

Future Passive Participle
mṛḍayitavya m. n. mṛḍayitavyā f.

Future Passive Participle
marḍya m. n. marḍyā f.

Future Passive Participle
marḍanīya m. n. marḍanīyā f.

Indeclinable forms

Infinitive
mṛḍayitum

Absolutive
marḍayitvā

Absolutive
-marḍayya

Periphrastic Perfect
mṛḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria