Declension table of ?marḍita

Deva

MasculineSingularDualPlural
Nominativemarḍitaḥ marḍitau marḍitāḥ
Vocativemarḍita marḍitau marḍitāḥ
Accusativemarḍitam marḍitau marḍitān
Instrumentalmarḍitena marḍitābhyām marḍitaiḥ marḍitebhiḥ
Dativemarḍitāya marḍitābhyām marḍitebhyaḥ
Ablativemarḍitāt marḍitābhyām marḍitebhyaḥ
Genitivemarḍitasya marḍitayoḥ marḍitānām
Locativemarḍite marḍitayoḥ marḍiteṣu

Compound marḍita -

Adverb -marḍitam -marḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria