Declension table of ?marḍita

Deva

NeuterSingularDualPlural
Nominativemarḍitam marḍite marḍitāni
Vocativemarḍita marḍite marḍitāni
Accusativemarḍitam marḍite marḍitāni
Instrumentalmarḍitena marḍitābhyām marḍitaiḥ
Dativemarḍitāya marḍitābhyām marḍitebhyaḥ
Ablativemarḍitāt marḍitābhyām marḍitebhyaḥ
Genitivemarḍitasya marḍitayoḥ marḍitānām
Locativemarḍite marḍitayoḥ marḍiteṣu

Compound marḍita -

Adverb -marḍitam -marḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria