Declension table of ?mṛḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemṛḍayiṣyantī mṛḍayiṣyantyau mṛḍayiṣyantyaḥ
Vocativemṛḍayiṣyanti mṛḍayiṣyantyau mṛḍayiṣyantyaḥ
Accusativemṛḍayiṣyantīm mṛḍayiṣyantyau mṛḍayiṣyantīḥ
Instrumentalmṛḍayiṣyantyā mṛḍayiṣyantībhyām mṛḍayiṣyantībhiḥ
Dativemṛḍayiṣyantyai mṛḍayiṣyantībhyām mṛḍayiṣyantībhyaḥ
Ablativemṛḍayiṣyantyāḥ mṛḍayiṣyantībhyām mṛḍayiṣyantībhyaḥ
Genitivemṛḍayiṣyantyāḥ mṛḍayiṣyantyoḥ mṛḍayiṣyantīnām
Locativemṛḍayiṣyantyām mṛḍayiṣyantyoḥ mṛḍayiṣyantīṣu

Compound mṛḍayiṣyanti - mṛḍayiṣyantī -

Adverb -mṛḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria