Declension table of ?mṛḍayiṣyat

Deva

NeuterSingularDualPlural
Nominativemṛḍayiṣyat mṛḍayiṣyantī mṛḍayiṣyatī mṛḍayiṣyanti
Vocativemṛḍayiṣyat mṛḍayiṣyantī mṛḍayiṣyatī mṛḍayiṣyanti
Accusativemṛḍayiṣyat mṛḍayiṣyantī mṛḍayiṣyatī mṛḍayiṣyanti
Instrumentalmṛḍayiṣyatā mṛḍayiṣyadbhyām mṛḍayiṣyadbhiḥ
Dativemṛḍayiṣyate mṛḍayiṣyadbhyām mṛḍayiṣyadbhyaḥ
Ablativemṛḍayiṣyataḥ mṛḍayiṣyadbhyām mṛḍayiṣyadbhyaḥ
Genitivemṛḍayiṣyataḥ mṛḍayiṣyatoḥ mṛḍayiṣyatām
Locativemṛḍayiṣyati mṛḍayiṣyatoḥ mṛḍayiṣyatsu

Adverb -mṛḍayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria