Declension table of ?mṛḍayat

Deva

NeuterSingularDualPlural
Nominativemṛḍayat mṛḍayantī mṛḍayatī mṛḍayanti
Vocativemṛḍayat mṛḍayantī mṛḍayatī mṛḍayanti
Accusativemṛḍayat mṛḍayantī mṛḍayatī mṛḍayanti
Instrumentalmṛḍayatā mṛḍayadbhyām mṛḍayadbhiḥ
Dativemṛḍayate mṛḍayadbhyām mṛḍayadbhyaḥ
Ablativemṛḍayataḥ mṛḍayadbhyām mṛḍayadbhyaḥ
Genitivemṛḍayataḥ mṛḍayatoḥ mṛḍayatām
Locativemṛḍayati mṛḍayatoḥ mṛḍayatsu

Adverb -mṛḍayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria