Declension table of ?mṛḍayat

Deva

MasculineSingularDualPlural
Nominativemṛḍayan mṛḍayantau mṛḍayantaḥ
Vocativemṛḍayan mṛḍayantau mṛḍayantaḥ
Accusativemṛḍayantam mṛḍayantau mṛḍayataḥ
Instrumentalmṛḍayatā mṛḍayadbhyām mṛḍayadbhiḥ
Dativemṛḍayate mṛḍayadbhyām mṛḍayadbhyaḥ
Ablativemṛḍayataḥ mṛḍayadbhyām mṛḍayadbhyaḥ
Genitivemṛḍayataḥ mṛḍayatoḥ mṛḍayatām
Locativemṛḍayati mṛḍayatoḥ mṛḍayatsu

Compound mṛḍayat -

Adverb -mṛḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria