Declension table of ?mṛḍayitavya

Deva

MasculineSingularDualPlural
Nominativemṛḍayitavyaḥ mṛḍayitavyau mṛḍayitavyāḥ
Vocativemṛḍayitavya mṛḍayitavyau mṛḍayitavyāḥ
Accusativemṛḍayitavyam mṛḍayitavyau mṛḍayitavyān
Instrumentalmṛḍayitavyena mṛḍayitavyābhyām mṛḍayitavyaiḥ mṛḍayitavyebhiḥ
Dativemṛḍayitavyāya mṛḍayitavyābhyām mṛḍayitavyebhyaḥ
Ablativemṛḍayitavyāt mṛḍayitavyābhyām mṛḍayitavyebhyaḥ
Genitivemṛḍayitavyasya mṛḍayitavyayoḥ mṛḍayitavyānām
Locativemṛḍayitavye mṛḍayitavyayoḥ mṛḍayitavyeṣu

Compound mṛḍayitavya -

Adverb -mṛḍayitavyam -mṛḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria