तिङन्तावली मृड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथममृडयति मृडयतः मृडयन्ति
मध्यममृडयसि मृडयथः मृडयथ
उत्तममृडयामि मृडयावः मृडयामः


कर्मणिएकद्विबहु
प्रथममर्ड्यते मर्ड्येते मर्ड्यन्ते
मध्यममर्ड्यसे मर्ड्येथे मर्ड्यध्वे
उत्तममर्ड्ये मर्ड्यावहे मर्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअमृडयत् अमृडयताम् अमृडयन्
मध्यमअमृडयः अमृडयतम् अमृडयत
उत्तमअमृडयम् अमृडयाव अमृडयाम


कर्मणिएकद्विबहु
प्रथमअमर्ड्यत अमर्ड्येताम् अमर्ड्यन्त
मध्यमअमर्ड्यथाः अमर्ड्येथाम् अमर्ड्यध्वम्
उत्तमअमर्ड्ये अमर्ड्यावहि अमर्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथममृडयेत् मृडयेताम् मृडयेयुः
मध्यममृडयेः मृडयेतम् मृडयेत
उत्तममृडयेयम् मृडयेव मृडयेम


कर्मणिएकद्विबहु
प्रथममर्ड्येत मर्ड्येयाताम् मर्ड्येरन्
मध्यममर्ड्येथाः मर्ड्येयाथाम् मर्ड्येध्वम्
उत्तममर्ड्येय मर्ड्येवहि मर्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथममृडयतु मृडयताम् मृडयन्तु
मध्यममृडय मृडयतम् मृडयत
उत्तममृडयानि मृडयाव मृडयाम


कर्मणिएकद्विबहु
प्रथममर्ड्यताम् मर्ड्येताम् मर्ड्यन्ताम्
मध्यममर्ड्यस्व मर्ड्येथाम् मर्ड्यध्वम्
उत्तममर्ड्यै मर्ड्यावहै मर्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथममृडयिष्यति मृडयिष्यतः मृडयिष्यन्ति
मध्यममृडयिष्यसि मृडयिष्यथः मृडयिष्यथ
उत्तममृडयिष्यामि मृडयिष्यावः मृडयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथममृडयिता मृडयितारौ मृडयितारः
मध्यममृडयितासि मृडयितास्थः मृडयितास्थ
उत्तममृडयितास्मि मृडयितास्वः मृडयितास्मः


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअमीमृडत् अमीमृडताम् अमीमृडन्
मध्यमअमीमृडः अमीमृडतम् अमीमृडत
उत्तमअमीमृडम् अमीमृडाव अमीमृडाम

कृदन्त

क्त
मर्डित m. n. मर्डिता f.

क्तवतु
मर्डितवत् m. n. मर्डितवती f.

शतृ
मृडयत् m. n. मृडयन्ती f.

शानच् कर्मणि
मर्ड्यमान m. n. मर्ड्यमाना f.

लुडादेश पर
मृडयिष्यत् m. n. मृडयिष्यन्ती f.

तव्य
मृडयितव्य m. n. मृडयितव्या f.

यत्
मर्ड्य m. n. मर्ड्या f.

अनीयर्
मर्डनीय m. n. मर्डनीया f.

अव्यय

तुमुन्
मृडयितुम्

क्त्वा
मर्डयित्वा

ल्यप्
॰मर्डय्य

लिट्
मृडयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria