Declension table of ?marḍyamāna

Deva

MasculineSingularDualPlural
Nominativemarḍyamānaḥ marḍyamānau marḍyamānāḥ
Vocativemarḍyamāna marḍyamānau marḍyamānāḥ
Accusativemarḍyamānam marḍyamānau marḍyamānān
Instrumentalmarḍyamānena marḍyamānābhyām marḍyamānaiḥ marḍyamānebhiḥ
Dativemarḍyamānāya marḍyamānābhyām marḍyamānebhyaḥ
Ablativemarḍyamānāt marḍyamānābhyām marḍyamānebhyaḥ
Genitivemarḍyamānasya marḍyamānayoḥ marḍyamānānām
Locativemarḍyamāne marḍyamānayoḥ marḍyamāneṣu

Compound marḍyamāna -

Adverb -marḍyamānam -marḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria