Declension table of ?marḍitavatī

Deva

FeminineSingularDualPlural
Nominativemarḍitavatī marḍitavatyau marḍitavatyaḥ
Vocativemarḍitavati marḍitavatyau marḍitavatyaḥ
Accusativemarḍitavatīm marḍitavatyau marḍitavatīḥ
Instrumentalmarḍitavatyā marḍitavatībhyām marḍitavatībhiḥ
Dativemarḍitavatyai marḍitavatībhyām marḍitavatībhyaḥ
Ablativemarḍitavatyāḥ marḍitavatībhyām marḍitavatībhyaḥ
Genitivemarḍitavatyāḥ marḍitavatyoḥ marḍitavatīnām
Locativemarḍitavatyām marḍitavatyoḥ marḍitavatīṣu

Compound marḍitavati - marḍitavatī -

Adverb -marḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria