Declension table of ?mṛḍayiṣyat

Deva

MasculineSingularDualPlural
Nominativemṛḍayiṣyan mṛḍayiṣyantau mṛḍayiṣyantaḥ
Vocativemṛḍayiṣyan mṛḍayiṣyantau mṛḍayiṣyantaḥ
Accusativemṛḍayiṣyantam mṛḍayiṣyantau mṛḍayiṣyataḥ
Instrumentalmṛḍayiṣyatā mṛḍayiṣyadbhyām mṛḍayiṣyadbhiḥ
Dativemṛḍayiṣyate mṛḍayiṣyadbhyām mṛḍayiṣyadbhyaḥ
Ablativemṛḍayiṣyataḥ mṛḍayiṣyadbhyām mṛḍayiṣyadbhyaḥ
Genitivemṛḍayiṣyataḥ mṛḍayiṣyatoḥ mṛḍayiṣyatām
Locativemṛḍayiṣyati mṛḍayiṣyatoḥ mṛḍayiṣyatsu

Compound mṛḍayiṣyat -

Adverb -mṛḍayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria