Conjugation tables of kaṣṭa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkaṣṭāye kaṣṭāyāvahe kaṣṭāyāmahe
Secondkaṣṭāyase kaṣṭāyethe kaṣṭāyadhve
Thirdkaṣṭāyate kaṣṭāyete kaṣṭāyante


Imperfect

MiddleSingularDualPlural
Firstakaṣṭāye akaṣṭāyāvahi akaṣṭāyāmahi
Secondakaṣṭāyathāḥ akaṣṭāyethām akaṣṭāyadhvam
Thirdakaṣṭāyata akaṣṭāyetām akaṣṭāyanta


Optative

MiddleSingularDualPlural
Firstkaṣṭāyeya kaṣṭāyevahi kaṣṭāyemahi
Secondkaṣṭāyethāḥ kaṣṭāyeyāthām kaṣṭāyedhvam
Thirdkaṣṭāyeta kaṣṭāyeyātām kaṣṭāyeran


Imperative

MiddleSingularDualPlural
Firstkaṣṭāyai kaṣṭāyāvahai kaṣṭāyāmahai
Secondkaṣṭāyasva kaṣṭāyethām kaṣṭāyadhvam
Thirdkaṣṭāyatām kaṣṭāyetām kaṣṭāyantām


Future

ActiveSingularDualPlural
Firstkaṣṭāyiṣyāmi kaṣṭāyiṣyāvaḥ kaṣṭāyiṣyāmaḥ
Secondkaṣṭāyiṣyasi kaṣṭāyiṣyathaḥ kaṣṭāyiṣyatha
Thirdkaṣṭāyiṣyati kaṣṭāyiṣyataḥ kaṣṭāyiṣyanti


MiddleSingularDualPlural
Firstkaṣṭāyiṣye kaṣṭāyiṣyāvahe kaṣṭāyiṣyāmahe
Secondkaṣṭāyiṣyase kaṣṭāyiṣyethe kaṣṭāyiṣyadhve
Thirdkaṣṭāyiṣyate kaṣṭāyiṣyete kaṣṭāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkaṣṭāyitāsmi kaṣṭāyitāsvaḥ kaṣṭāyitāsmaḥ
Secondkaṣṭāyitāsi kaṣṭāyitāsthaḥ kaṣṭāyitāstha
Thirdkaṣṭāyitā kaṣṭāyitārau kaṣṭāyitāraḥ

Participles

Past Passive Participle
kaṣṭita m. n. kaṣṭitā f.

Past Active Participle
kaṣṭitavat m. n. kaṣṭitavatī f.

Present Middle Participle
kaṣṭāyamāna m. n. kaṣṭāyamānā f.

Future Active Participle
kaṣṭāyiṣyat m. n. kaṣṭāyiṣyantī f.

Future Middle Participle
kaṣṭāyiṣyamāṇa m. n. kaṣṭāyiṣyamāṇā f.

Future Passive Participle
kaṣṭāyitavya m. n. kaṣṭāyitavyā f.

Indeclinable forms

Infinitive
kaṣṭāyitum

Absolutive
kaṣṭāyitvā

Periphrastic Perfect
kaṣṭāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria