Declension table of ?kaṣṭāyiṣyat

Deva

NeuterSingularDualPlural
Nominativekaṣṭāyiṣyat kaṣṭāyiṣyantī kaṣṭāyiṣyatī kaṣṭāyiṣyanti
Vocativekaṣṭāyiṣyat kaṣṭāyiṣyantī kaṣṭāyiṣyatī kaṣṭāyiṣyanti
Accusativekaṣṭāyiṣyat kaṣṭāyiṣyantī kaṣṭāyiṣyatī kaṣṭāyiṣyanti
Instrumentalkaṣṭāyiṣyatā kaṣṭāyiṣyadbhyām kaṣṭāyiṣyadbhiḥ
Dativekaṣṭāyiṣyate kaṣṭāyiṣyadbhyām kaṣṭāyiṣyadbhyaḥ
Ablativekaṣṭāyiṣyataḥ kaṣṭāyiṣyadbhyām kaṣṭāyiṣyadbhyaḥ
Genitivekaṣṭāyiṣyataḥ kaṣṭāyiṣyatoḥ kaṣṭāyiṣyatām
Locativekaṣṭāyiṣyati kaṣṭāyiṣyatoḥ kaṣṭāyiṣyatsu

Adverb -kaṣṭāyiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria