तिङन्तावली कष्ट

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकष्टायते कष्टायेते कष्टायन्ते
मध्यमकष्टायसे कष्टायेथे कष्टायध्वे
उत्तमकष्टाये कष्टायावहे कष्टायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकष्टायत अकष्टायेताम् अकष्टायन्त
मध्यमअकष्टायथाः अकष्टायेथाम् अकष्टायध्वम्
उत्तमअकष्टाये अकष्टायावहि अकष्टायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकष्टायेत कष्टायेयाताम् कष्टायेरन्
मध्यमकष्टायेथाः कष्टायेयाथाम् कष्टायेध्वम्
उत्तमकष्टायेय कष्टायेवहि कष्टायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकष्टायताम् कष्टायेताम् कष्टायन्ताम्
मध्यमकष्टायस्व कष्टायेथाम् कष्टायध्वम्
उत्तमकष्टायै कष्टायावहै कष्टायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकष्टायिष्यति कष्टायिष्यतः कष्टायिष्यन्ति
मध्यमकष्टायिष्यसि कष्टायिष्यथः कष्टायिष्यथ
उत्तमकष्टायिष्यामि कष्टायिष्यावः कष्टायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकष्टायिष्यते कष्टायिष्येते कष्टायिष्यन्ते
मध्यमकष्टायिष्यसे कष्टायिष्येथे कष्टायिष्यध्वे
उत्तमकष्टायिष्ये कष्टायिष्यावहे कष्टायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकष्टायिता कष्टायितारौ कष्टायितारः
मध्यमकष्टायितासि कष्टायितास्थः कष्टायितास्थ
उत्तमकष्टायितास्मि कष्टायितास्वः कष्टायितास्मः

कृदन्त

क्त
कष्टित m. n. कष्टिता f.

क्तवतु
कष्टितवत् m. n. कष्टितवती f.

शानच्
कष्टायमान m. n. कष्टायमाना f.

लुडादेश पर
कष्टायिष्यत् m. n. कष्टायिष्यन्ती f.

लुडादेश आत्म
कष्टायिष्यमाण m. n. कष्टायिष्यमाणा f.

तव्य
कष्टायितव्य m. n. कष्टायितव्या f.

अव्यय

तुमुन्
कष्टायितुम्

क्त्वा
कष्टायित्वा

लिट्
कष्टायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria