Declension table of ?kaṣṭāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekaṣṭāyiṣyamāṇā kaṣṭāyiṣyamāṇe kaṣṭāyiṣyamāṇāḥ
Vocativekaṣṭāyiṣyamāṇe kaṣṭāyiṣyamāṇe kaṣṭāyiṣyamāṇāḥ
Accusativekaṣṭāyiṣyamāṇām kaṣṭāyiṣyamāṇe kaṣṭāyiṣyamāṇāḥ
Instrumentalkaṣṭāyiṣyamāṇayā kaṣṭāyiṣyamāṇābhyām kaṣṭāyiṣyamāṇābhiḥ
Dativekaṣṭāyiṣyamāṇāyai kaṣṭāyiṣyamāṇābhyām kaṣṭāyiṣyamāṇābhyaḥ
Ablativekaṣṭāyiṣyamāṇāyāḥ kaṣṭāyiṣyamāṇābhyām kaṣṭāyiṣyamāṇābhyaḥ
Genitivekaṣṭāyiṣyamāṇāyāḥ kaṣṭāyiṣyamāṇayoḥ kaṣṭāyiṣyamāṇānām
Locativekaṣṭāyiṣyamāṇāyām kaṣṭāyiṣyamāṇayoḥ kaṣṭāyiṣyamāṇāsu

Adverb -kaṣṭāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria