Declension table of ?kaṣṭāyamāna

Deva

MasculineSingularDualPlural
Nominativekaṣṭāyamānaḥ kaṣṭāyamānau kaṣṭāyamānāḥ
Vocativekaṣṭāyamāna kaṣṭāyamānau kaṣṭāyamānāḥ
Accusativekaṣṭāyamānam kaṣṭāyamānau kaṣṭāyamānān
Instrumentalkaṣṭāyamānena kaṣṭāyamānābhyām kaṣṭāyamānaiḥ kaṣṭāyamānebhiḥ
Dativekaṣṭāyamānāya kaṣṭāyamānābhyām kaṣṭāyamānebhyaḥ
Ablativekaṣṭāyamānāt kaṣṭāyamānābhyām kaṣṭāyamānebhyaḥ
Genitivekaṣṭāyamānasya kaṣṭāyamānayoḥ kaṣṭāyamānānām
Locativekaṣṭāyamāne kaṣṭāyamānayoḥ kaṣṭāyamāneṣu

Compound kaṣṭāyamāna -

Adverb -kaṣṭāyamānam -kaṣṭāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria