Declension table of ?kaṣṭāyitavya

Deva

NeuterSingularDualPlural
Nominativekaṣṭāyitavyam kaṣṭāyitavye kaṣṭāyitavyāni
Vocativekaṣṭāyitavya kaṣṭāyitavye kaṣṭāyitavyāni
Accusativekaṣṭāyitavyam kaṣṭāyitavye kaṣṭāyitavyāni
Instrumentalkaṣṭāyitavyena kaṣṭāyitavyābhyām kaṣṭāyitavyaiḥ
Dativekaṣṭāyitavyāya kaṣṭāyitavyābhyām kaṣṭāyitavyebhyaḥ
Ablativekaṣṭāyitavyāt kaṣṭāyitavyābhyām kaṣṭāyitavyebhyaḥ
Genitivekaṣṭāyitavyasya kaṣṭāyitavyayoḥ kaṣṭāyitavyānām
Locativekaṣṭāyitavye kaṣṭāyitavyayoḥ kaṣṭāyitavyeṣu

Compound kaṣṭāyitavya -

Adverb -kaṣṭāyitavyam -kaṣṭāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria