Declension table of ?kaṣṭāyitavya

Deva

MasculineSingularDualPlural
Nominativekaṣṭāyitavyaḥ kaṣṭāyitavyau kaṣṭāyitavyāḥ
Vocativekaṣṭāyitavya kaṣṭāyitavyau kaṣṭāyitavyāḥ
Accusativekaṣṭāyitavyam kaṣṭāyitavyau kaṣṭāyitavyān
Instrumentalkaṣṭāyitavyena kaṣṭāyitavyābhyām kaṣṭāyitavyaiḥ kaṣṭāyitavyebhiḥ
Dativekaṣṭāyitavyāya kaṣṭāyitavyābhyām kaṣṭāyitavyebhyaḥ
Ablativekaṣṭāyitavyāt kaṣṭāyitavyābhyām kaṣṭāyitavyebhyaḥ
Genitivekaṣṭāyitavyasya kaṣṭāyitavyayoḥ kaṣṭāyitavyānām
Locativekaṣṭāyitavye kaṣṭāyitavyayoḥ kaṣṭāyitavyeṣu

Compound kaṣṭāyitavya -

Adverb -kaṣṭāyitavyam -kaṣṭāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria