Declension table of ?kaṣṭita

Deva

MasculineSingularDualPlural
Nominativekaṣṭitaḥ kaṣṭitau kaṣṭitāḥ
Vocativekaṣṭita kaṣṭitau kaṣṭitāḥ
Accusativekaṣṭitam kaṣṭitau kaṣṭitān
Instrumentalkaṣṭitena kaṣṭitābhyām kaṣṭitaiḥ kaṣṭitebhiḥ
Dativekaṣṭitāya kaṣṭitābhyām kaṣṭitebhyaḥ
Ablativekaṣṭitāt kaṣṭitābhyām kaṣṭitebhyaḥ
Genitivekaṣṭitasya kaṣṭitayoḥ kaṣṭitānām
Locativekaṣṭite kaṣṭitayoḥ kaṣṭiteṣu

Compound kaṣṭita -

Adverb -kaṣṭitam -kaṣṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria