Declension table of ?kaṣṭitavat

Deva

MasculineSingularDualPlural
Nominativekaṣṭitavān kaṣṭitavantau kaṣṭitavantaḥ
Vocativekaṣṭitavan kaṣṭitavantau kaṣṭitavantaḥ
Accusativekaṣṭitavantam kaṣṭitavantau kaṣṭitavataḥ
Instrumentalkaṣṭitavatā kaṣṭitavadbhyām kaṣṭitavadbhiḥ
Dativekaṣṭitavate kaṣṭitavadbhyām kaṣṭitavadbhyaḥ
Ablativekaṣṭitavataḥ kaṣṭitavadbhyām kaṣṭitavadbhyaḥ
Genitivekaṣṭitavataḥ kaṣṭitavatoḥ kaṣṭitavatām
Locativekaṣṭitavati kaṣṭitavatoḥ kaṣṭitavatsu

Compound kaṣṭitavat -

Adverb -kaṣṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria