Declension table of ?kaṣṭāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekaṣṭāyiṣyamāṇam kaṣṭāyiṣyamāṇe kaṣṭāyiṣyamāṇāni
Vocativekaṣṭāyiṣyamāṇa kaṣṭāyiṣyamāṇe kaṣṭāyiṣyamāṇāni
Accusativekaṣṭāyiṣyamāṇam kaṣṭāyiṣyamāṇe kaṣṭāyiṣyamāṇāni
Instrumentalkaṣṭāyiṣyamāṇena kaṣṭāyiṣyamāṇābhyām kaṣṭāyiṣyamāṇaiḥ
Dativekaṣṭāyiṣyamāṇāya kaṣṭāyiṣyamāṇābhyām kaṣṭāyiṣyamāṇebhyaḥ
Ablativekaṣṭāyiṣyamāṇāt kaṣṭāyiṣyamāṇābhyām kaṣṭāyiṣyamāṇebhyaḥ
Genitivekaṣṭāyiṣyamāṇasya kaṣṭāyiṣyamāṇayoḥ kaṣṭāyiṣyamāṇānām
Locativekaṣṭāyiṣyamāṇe kaṣṭāyiṣyamāṇayoḥ kaṣṭāyiṣyamāṇeṣu

Compound kaṣṭāyiṣyamāṇa -

Adverb -kaṣṭāyiṣyamāṇam -kaṣṭāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria