Declension table of ?kaṣṭāyiṣyat

Deva

MasculineSingularDualPlural
Nominativekaṣṭāyiṣyan kaṣṭāyiṣyantau kaṣṭāyiṣyantaḥ
Vocativekaṣṭāyiṣyan kaṣṭāyiṣyantau kaṣṭāyiṣyantaḥ
Accusativekaṣṭāyiṣyantam kaṣṭāyiṣyantau kaṣṭāyiṣyataḥ
Instrumentalkaṣṭāyiṣyatā kaṣṭāyiṣyadbhyām kaṣṭāyiṣyadbhiḥ
Dativekaṣṭāyiṣyate kaṣṭāyiṣyadbhyām kaṣṭāyiṣyadbhyaḥ
Ablativekaṣṭāyiṣyataḥ kaṣṭāyiṣyadbhyām kaṣṭāyiṣyadbhyaḥ
Genitivekaṣṭāyiṣyataḥ kaṣṭāyiṣyatoḥ kaṣṭāyiṣyatām
Locativekaṣṭāyiṣyati kaṣṭāyiṣyatoḥ kaṣṭāyiṣyatsu

Compound kaṣṭāyiṣyat -

Adverb -kaṣṭāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria