Declension table of ?kaṣṭitavatī

Deva

FeminineSingularDualPlural
Nominativekaṣṭitavatī kaṣṭitavatyau kaṣṭitavatyaḥ
Vocativekaṣṭitavati kaṣṭitavatyau kaṣṭitavatyaḥ
Accusativekaṣṭitavatīm kaṣṭitavatyau kaṣṭitavatīḥ
Instrumentalkaṣṭitavatyā kaṣṭitavatībhyām kaṣṭitavatībhiḥ
Dativekaṣṭitavatyai kaṣṭitavatībhyām kaṣṭitavatībhyaḥ
Ablativekaṣṭitavatyāḥ kaṣṭitavatībhyām kaṣṭitavatībhyaḥ
Genitivekaṣṭitavatyāḥ kaṣṭitavatyoḥ kaṣṭitavatīnām
Locativekaṣṭitavatyām kaṣṭitavatyoḥ kaṣṭitavatīṣu

Compound kaṣṭitavati - kaṣṭitavatī -

Adverb -kaṣṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria