Declension table of ?kaṣṭāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekaṣṭāyiṣyamāṇaḥ kaṣṭāyiṣyamāṇau kaṣṭāyiṣyamāṇāḥ
Vocativekaṣṭāyiṣyamāṇa kaṣṭāyiṣyamāṇau kaṣṭāyiṣyamāṇāḥ
Accusativekaṣṭāyiṣyamāṇam kaṣṭāyiṣyamāṇau kaṣṭāyiṣyamāṇān
Instrumentalkaṣṭāyiṣyamāṇena kaṣṭāyiṣyamāṇābhyām kaṣṭāyiṣyamāṇaiḥ kaṣṭāyiṣyamāṇebhiḥ
Dativekaṣṭāyiṣyamāṇāya kaṣṭāyiṣyamāṇābhyām kaṣṭāyiṣyamāṇebhyaḥ
Ablativekaṣṭāyiṣyamāṇāt kaṣṭāyiṣyamāṇābhyām kaṣṭāyiṣyamāṇebhyaḥ
Genitivekaṣṭāyiṣyamāṇasya kaṣṭāyiṣyamāṇayoḥ kaṣṭāyiṣyamāṇānām
Locativekaṣṭāyiṣyamāṇe kaṣṭāyiṣyamāṇayoḥ kaṣṭāyiṣyamāṇeṣu

Compound kaṣṭāyiṣyamāṇa -

Adverb -kaṣṭāyiṣyamāṇam -kaṣṭāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria