Conjugation tables of kṛpaṇa

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkṛpaṇāye kṛpaṇāyāvahe kṛpaṇāyāmahe
Secondkṛpaṇāyase kṛpaṇāyethe kṛpaṇāyadhve
Thirdkṛpaṇāyate kṛpaṇāyete kṛpaṇāyante


Imperfect

MiddleSingularDualPlural
Firstakṛpaṇāye akṛpaṇāyāvahi akṛpaṇāyāmahi
Secondakṛpaṇāyathāḥ akṛpaṇāyethām akṛpaṇāyadhvam
Thirdakṛpaṇāyata akṛpaṇāyetām akṛpaṇāyanta


Optative

MiddleSingularDualPlural
Firstkṛpaṇāyeya kṛpaṇāyevahi kṛpaṇāyemahi
Secondkṛpaṇāyethāḥ kṛpaṇāyeyāthām kṛpaṇāyedhvam
Thirdkṛpaṇāyeta kṛpaṇāyeyātām kṛpaṇāyeran


Imperative

MiddleSingularDualPlural
Firstkṛpaṇāyai kṛpaṇāyāvahai kṛpaṇāyāmahai
Secondkṛpaṇāyasva kṛpaṇāyethām kṛpaṇāyadhvam
Thirdkṛpaṇāyatām kṛpaṇāyetām kṛpaṇāyantām


Future

ActiveSingularDualPlural
Firstkṛpaṇāyiṣyāmi kṛpaṇāyiṣyāvaḥ kṛpaṇāyiṣyāmaḥ
Secondkṛpaṇāyiṣyasi kṛpaṇāyiṣyathaḥ kṛpaṇāyiṣyatha
Thirdkṛpaṇāyiṣyati kṛpaṇāyiṣyataḥ kṛpaṇāyiṣyanti


MiddleSingularDualPlural
Firstkṛpaṇāyiṣye kṛpaṇāyiṣyāvahe kṛpaṇāyiṣyāmahe
Secondkṛpaṇāyiṣyase kṛpaṇāyiṣyethe kṛpaṇāyiṣyadhve
Thirdkṛpaṇāyiṣyate kṛpaṇāyiṣyete kṛpaṇāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkṛpaṇāyitāsmi kṛpaṇāyitāsvaḥ kṛpaṇāyitāsmaḥ
Secondkṛpaṇāyitāsi kṛpaṇāyitāsthaḥ kṛpaṇāyitāstha
Thirdkṛpaṇāyitā kṛpaṇāyitārau kṛpaṇāyitāraḥ

Participles

Past Passive Participle
kṛpaṇita m. n. kṛpaṇitā f.

Past Active Participle
kṛpaṇitavat m. n. kṛpaṇitavatī f.

Present Middle Participle
kṛpaṇāyamāna m. n. kṛpaṇāyamānā f.

Future Active Participle
kṛpaṇāyiṣyat m. n. kṛpaṇāyiṣyantī f.

Future Middle Participle
kṛpaṇāyiṣyamāṇa m. n. kṛpaṇāyiṣyamāṇā f.

Future Passive Participle
kṛpaṇāyitavya m. n. kṛpaṇāyitavyā f.

Indeclinable forms

Infinitive
kṛpaṇāyitum

Absolutive
kṛpaṇāyitvā

Periphrastic Perfect
kṛpaṇāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria