Declension table of ?kṛpaṇāyamānā

Deva

FeminineSingularDualPlural
Nominativekṛpaṇāyamānā kṛpaṇāyamāne kṛpaṇāyamānāḥ
Vocativekṛpaṇāyamāne kṛpaṇāyamāne kṛpaṇāyamānāḥ
Accusativekṛpaṇāyamānām kṛpaṇāyamāne kṛpaṇāyamānāḥ
Instrumentalkṛpaṇāyamānayā kṛpaṇāyamānābhyām kṛpaṇāyamānābhiḥ
Dativekṛpaṇāyamānāyai kṛpaṇāyamānābhyām kṛpaṇāyamānābhyaḥ
Ablativekṛpaṇāyamānāyāḥ kṛpaṇāyamānābhyām kṛpaṇāyamānābhyaḥ
Genitivekṛpaṇāyamānāyāḥ kṛpaṇāyamānayoḥ kṛpaṇāyamānānām
Locativekṛpaṇāyamānāyām kṛpaṇāyamānayoḥ kṛpaṇāyamānāsu

Adverb -kṛpaṇāyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria