Declension table of ?kṛpaṇāyitavya

Deva

NeuterSingularDualPlural
Nominativekṛpaṇāyitavyam kṛpaṇāyitavye kṛpaṇāyitavyāni
Vocativekṛpaṇāyitavya kṛpaṇāyitavye kṛpaṇāyitavyāni
Accusativekṛpaṇāyitavyam kṛpaṇāyitavye kṛpaṇāyitavyāni
Instrumentalkṛpaṇāyitavyena kṛpaṇāyitavyābhyām kṛpaṇāyitavyaiḥ
Dativekṛpaṇāyitavyāya kṛpaṇāyitavyābhyām kṛpaṇāyitavyebhyaḥ
Ablativekṛpaṇāyitavyāt kṛpaṇāyitavyābhyām kṛpaṇāyitavyebhyaḥ
Genitivekṛpaṇāyitavyasya kṛpaṇāyitavyayoḥ kṛpaṇāyitavyānām
Locativekṛpaṇāyitavye kṛpaṇāyitavyayoḥ kṛpaṇāyitavyeṣu

Compound kṛpaṇāyitavya -

Adverb -kṛpaṇāyitavyam -kṛpaṇāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria