Declension table of ?kṛpaṇāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekṛpaṇāyiṣyamāṇā kṛpaṇāyiṣyamāṇe kṛpaṇāyiṣyamāṇāḥ
Vocativekṛpaṇāyiṣyamāṇe kṛpaṇāyiṣyamāṇe kṛpaṇāyiṣyamāṇāḥ
Accusativekṛpaṇāyiṣyamāṇām kṛpaṇāyiṣyamāṇe kṛpaṇāyiṣyamāṇāḥ
Instrumentalkṛpaṇāyiṣyamāṇayā kṛpaṇāyiṣyamāṇābhyām kṛpaṇāyiṣyamāṇābhiḥ
Dativekṛpaṇāyiṣyamāṇāyai kṛpaṇāyiṣyamāṇābhyām kṛpaṇāyiṣyamāṇābhyaḥ
Ablativekṛpaṇāyiṣyamāṇāyāḥ kṛpaṇāyiṣyamāṇābhyām kṛpaṇāyiṣyamāṇābhyaḥ
Genitivekṛpaṇāyiṣyamāṇāyāḥ kṛpaṇāyiṣyamāṇayoḥ kṛpaṇāyiṣyamāṇānām
Locativekṛpaṇāyiṣyamāṇāyām kṛpaṇāyiṣyamāṇayoḥ kṛpaṇāyiṣyamāṇāsu

Adverb -kṛpaṇāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria