Declension table of ?kṛpaṇita

Deva

MasculineSingularDualPlural
Nominativekṛpaṇitaḥ kṛpaṇitau kṛpaṇitāḥ
Vocativekṛpaṇita kṛpaṇitau kṛpaṇitāḥ
Accusativekṛpaṇitam kṛpaṇitau kṛpaṇitān
Instrumentalkṛpaṇitena kṛpaṇitābhyām kṛpaṇitaiḥ kṛpaṇitebhiḥ
Dativekṛpaṇitāya kṛpaṇitābhyām kṛpaṇitebhyaḥ
Ablativekṛpaṇitāt kṛpaṇitābhyām kṛpaṇitebhyaḥ
Genitivekṛpaṇitasya kṛpaṇitayoḥ kṛpaṇitānām
Locativekṛpaṇite kṛpaṇitayoḥ kṛpaṇiteṣu

Compound kṛpaṇita -

Adverb -kṛpaṇitam -kṛpaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria