Declension table of ?kṛpaṇāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekṛpaṇāyiṣyamāṇam kṛpaṇāyiṣyamāṇe kṛpaṇāyiṣyamāṇāni
Vocativekṛpaṇāyiṣyamāṇa kṛpaṇāyiṣyamāṇe kṛpaṇāyiṣyamāṇāni
Accusativekṛpaṇāyiṣyamāṇam kṛpaṇāyiṣyamāṇe kṛpaṇāyiṣyamāṇāni
Instrumentalkṛpaṇāyiṣyamāṇena kṛpaṇāyiṣyamāṇābhyām kṛpaṇāyiṣyamāṇaiḥ
Dativekṛpaṇāyiṣyamāṇāya kṛpaṇāyiṣyamāṇābhyām kṛpaṇāyiṣyamāṇebhyaḥ
Ablativekṛpaṇāyiṣyamāṇāt kṛpaṇāyiṣyamāṇābhyām kṛpaṇāyiṣyamāṇebhyaḥ
Genitivekṛpaṇāyiṣyamāṇasya kṛpaṇāyiṣyamāṇayoḥ kṛpaṇāyiṣyamāṇānām
Locativekṛpaṇāyiṣyamāṇe kṛpaṇāyiṣyamāṇayoḥ kṛpaṇāyiṣyamāṇeṣu

Compound kṛpaṇāyiṣyamāṇa -

Adverb -kṛpaṇāyiṣyamāṇam -kṛpaṇāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria