Declension table of ?kṛpaṇāyiṣyat

Deva

MasculineSingularDualPlural
Nominativekṛpaṇāyiṣyan kṛpaṇāyiṣyantau kṛpaṇāyiṣyantaḥ
Vocativekṛpaṇāyiṣyan kṛpaṇāyiṣyantau kṛpaṇāyiṣyantaḥ
Accusativekṛpaṇāyiṣyantam kṛpaṇāyiṣyantau kṛpaṇāyiṣyataḥ
Instrumentalkṛpaṇāyiṣyatā kṛpaṇāyiṣyadbhyām kṛpaṇāyiṣyadbhiḥ
Dativekṛpaṇāyiṣyate kṛpaṇāyiṣyadbhyām kṛpaṇāyiṣyadbhyaḥ
Ablativekṛpaṇāyiṣyataḥ kṛpaṇāyiṣyadbhyām kṛpaṇāyiṣyadbhyaḥ
Genitivekṛpaṇāyiṣyataḥ kṛpaṇāyiṣyatoḥ kṛpaṇāyiṣyatām
Locativekṛpaṇāyiṣyati kṛpaṇāyiṣyatoḥ kṛpaṇāyiṣyatsu

Compound kṛpaṇāyiṣyat -

Adverb -kṛpaṇāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria