Declension table of ?kṛpaṇāyitavya

Deva

MasculineSingularDualPlural
Nominativekṛpaṇāyitavyaḥ kṛpaṇāyitavyau kṛpaṇāyitavyāḥ
Vocativekṛpaṇāyitavya kṛpaṇāyitavyau kṛpaṇāyitavyāḥ
Accusativekṛpaṇāyitavyam kṛpaṇāyitavyau kṛpaṇāyitavyān
Instrumentalkṛpaṇāyitavyena kṛpaṇāyitavyābhyām kṛpaṇāyitavyaiḥ kṛpaṇāyitavyebhiḥ
Dativekṛpaṇāyitavyāya kṛpaṇāyitavyābhyām kṛpaṇāyitavyebhyaḥ
Ablativekṛpaṇāyitavyāt kṛpaṇāyitavyābhyām kṛpaṇāyitavyebhyaḥ
Genitivekṛpaṇāyitavyasya kṛpaṇāyitavyayoḥ kṛpaṇāyitavyānām
Locativekṛpaṇāyitavye kṛpaṇāyitavyayoḥ kṛpaṇāyitavyeṣu

Compound kṛpaṇāyitavya -

Adverb -kṛpaṇāyitavyam -kṛpaṇāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria