Declension table of ?kṛpaṇitā

Deva

FeminineSingularDualPlural
Nominativekṛpaṇitā kṛpaṇite kṛpaṇitāḥ
Vocativekṛpaṇite kṛpaṇite kṛpaṇitāḥ
Accusativekṛpaṇitām kṛpaṇite kṛpaṇitāḥ
Instrumentalkṛpaṇitayā kṛpaṇitābhyām kṛpaṇitābhiḥ
Dativekṛpaṇitāyai kṛpaṇitābhyām kṛpaṇitābhyaḥ
Ablativekṛpaṇitāyāḥ kṛpaṇitābhyām kṛpaṇitābhyaḥ
Genitivekṛpaṇitāyāḥ kṛpaṇitayoḥ kṛpaṇitānām
Locativekṛpaṇitāyām kṛpaṇitayoḥ kṛpaṇitāsu

Adverb -kṛpaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria