Declension table of ?kṛpaṇāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṛpaṇāyiṣyamāṇaḥ kṛpaṇāyiṣyamāṇau kṛpaṇāyiṣyamāṇāḥ
Vocativekṛpaṇāyiṣyamāṇa kṛpaṇāyiṣyamāṇau kṛpaṇāyiṣyamāṇāḥ
Accusativekṛpaṇāyiṣyamāṇam kṛpaṇāyiṣyamāṇau kṛpaṇāyiṣyamāṇān
Instrumentalkṛpaṇāyiṣyamāṇena kṛpaṇāyiṣyamāṇābhyām kṛpaṇāyiṣyamāṇaiḥ kṛpaṇāyiṣyamāṇebhiḥ
Dativekṛpaṇāyiṣyamāṇāya kṛpaṇāyiṣyamāṇābhyām kṛpaṇāyiṣyamāṇebhyaḥ
Ablativekṛpaṇāyiṣyamāṇāt kṛpaṇāyiṣyamāṇābhyām kṛpaṇāyiṣyamāṇebhyaḥ
Genitivekṛpaṇāyiṣyamāṇasya kṛpaṇāyiṣyamāṇayoḥ kṛpaṇāyiṣyamāṇānām
Locativekṛpaṇāyiṣyamāṇe kṛpaṇāyiṣyamāṇayoḥ kṛpaṇāyiṣyamāṇeṣu

Compound kṛpaṇāyiṣyamāṇa -

Adverb -kṛpaṇāyiṣyamāṇam -kṛpaṇāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria