Declension table of ?kṛpaṇāyamāna

Deva

NeuterSingularDualPlural
Nominativekṛpaṇāyamānam kṛpaṇāyamāne kṛpaṇāyamānāni
Vocativekṛpaṇāyamāna kṛpaṇāyamāne kṛpaṇāyamānāni
Accusativekṛpaṇāyamānam kṛpaṇāyamāne kṛpaṇāyamānāni
Instrumentalkṛpaṇāyamānena kṛpaṇāyamānābhyām kṛpaṇāyamānaiḥ
Dativekṛpaṇāyamānāya kṛpaṇāyamānābhyām kṛpaṇāyamānebhyaḥ
Ablativekṛpaṇāyamānāt kṛpaṇāyamānābhyām kṛpaṇāyamānebhyaḥ
Genitivekṛpaṇāyamānasya kṛpaṇāyamānayoḥ kṛpaṇāyamānānām
Locativekṛpaṇāyamāne kṛpaṇāyamānayoḥ kṛpaṇāyamāneṣu

Compound kṛpaṇāyamāna -

Adverb -kṛpaṇāyamānam -kṛpaṇāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria