Declension table of ?kṛpaṇitavat

Deva

MasculineSingularDualPlural
Nominativekṛpaṇitavān kṛpaṇitavantau kṛpaṇitavantaḥ
Vocativekṛpaṇitavan kṛpaṇitavantau kṛpaṇitavantaḥ
Accusativekṛpaṇitavantam kṛpaṇitavantau kṛpaṇitavataḥ
Instrumentalkṛpaṇitavatā kṛpaṇitavadbhyām kṛpaṇitavadbhiḥ
Dativekṛpaṇitavate kṛpaṇitavadbhyām kṛpaṇitavadbhyaḥ
Ablativekṛpaṇitavataḥ kṛpaṇitavadbhyām kṛpaṇitavadbhyaḥ
Genitivekṛpaṇitavataḥ kṛpaṇitavatoḥ kṛpaṇitavatām
Locativekṛpaṇitavati kṛpaṇitavatoḥ kṛpaṇitavatsu

Compound kṛpaṇitavat -

Adverb -kṛpaṇitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria