Declension table of ?kṛpaṇāyamāna

Deva

MasculineSingularDualPlural
Nominativekṛpaṇāyamānaḥ kṛpaṇāyamānau kṛpaṇāyamānāḥ
Vocativekṛpaṇāyamāna kṛpaṇāyamānau kṛpaṇāyamānāḥ
Accusativekṛpaṇāyamānam kṛpaṇāyamānau kṛpaṇāyamānān
Instrumentalkṛpaṇāyamānena kṛpaṇāyamānābhyām kṛpaṇāyamānaiḥ kṛpaṇāyamānebhiḥ
Dativekṛpaṇāyamānāya kṛpaṇāyamānābhyām kṛpaṇāyamānebhyaḥ
Ablativekṛpaṇāyamānāt kṛpaṇāyamānābhyām kṛpaṇāyamānebhyaḥ
Genitivekṛpaṇāyamānasya kṛpaṇāyamānayoḥ kṛpaṇāyamānānām
Locativekṛpaṇāyamāne kṛpaṇāyamānayoḥ kṛpaṇāyamāneṣu

Compound kṛpaṇāyamāna -

Adverb -kṛpaṇāyamānam -kṛpaṇāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria