Conjugation tables of ej

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstejāmi ejāvaḥ ejāmaḥ
Secondejasi ejathaḥ ejatha
Thirdejati ejataḥ ejanti


PassiveSingularDualPlural
Firstejye ejyāvahe ejyāmahe
Secondejyase ejyethe ejyadhve
Thirdejyate ejyete ejyante


Imperfect

ActiveSingularDualPlural
Firstaijam aijāva aijāma
Secondaijaḥ aijatam aijata
Thirdaijat aijatām aijan


PassiveSingularDualPlural
Firstaijye aijyāvahi aijyāmahi
Secondaijyathāḥ aijyethām aijyadhvam
Thirdaijyata aijyetām aijyanta


Optative

ActiveSingularDualPlural
Firstejeyam ejeva ejema
Secondejeḥ ejetam ejeta
Thirdejet ejetām ejeyuḥ


PassiveSingularDualPlural
Firstejyeya ejyevahi ejyemahi
Secondejyethāḥ ejyeyāthām ejyedhvam
Thirdejyeta ejyeyātām ejyeran


Imperative

ActiveSingularDualPlural
Firstejāni ejāva ejāma
Secondeja ejatam ejata
Thirdejatu ejatām ejantu


PassiveSingularDualPlural
Firstejyai ejyāvahai ejyāmahai
Secondejyasva ejyethām ejyadhvam
Thirdejyatām ejyetām ejyantām


Future

ActiveSingularDualPlural
Firstejiṣyāmi ejiṣyāvaḥ ejiṣyāmaḥ
Secondejiṣyasi ejiṣyathaḥ ejiṣyatha
Thirdejiṣyati ejiṣyataḥ ejiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstejitāsmi ejitāsvaḥ ejitāsmaḥ
Secondejitāsi ejitāsthaḥ ejitāstha
Thirdejitā ejitārau ejitāraḥ


Perfect

ActiveSingularDualPlural
Firsteja ejiva ejima
Secondejitha ejathuḥ eja
Thirdeja ejatuḥ ejuḥ


Benedictive

ActiveSingularDualPlural
Firstejyāsam ejyāsva ejyāsma
Secondejyāḥ ejyāstam ejyāsta
Thirdejyāt ejyāstām ejyāsuḥ

Participles

Past Passive Participle
ejita m. n. ejitā f.

Past Active Participle
ejitavat m. n. ejitavatī f.

Present Active Participle
ejat m. n. ejantī f.

Present Passive Participle
ejyamāna m. n. ejyamānā f.

Future Active Participle
ejiṣyat m. n. ejiṣyantī f.

Future Passive Participle
ejitavya m. n. ejitavyā f.

Future Passive Participle
egya m. n. egyā f.

Future Passive Participle
ejanīya m. n. ejanīyā f.

Perfect Active Participle
ejivas m. n. ejuṣī f.

Indeclinable forms

Infinitive
ejitum

Absolutive
ejitvā

Absolutive
-ejya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstejayāmi ejayāvaḥ ejayāmaḥ
Secondejayasi ejayathaḥ ejayatha
Thirdejayati ejayataḥ ejayanti


MiddleSingularDualPlural
Firstejaye ejayāvahe ejayāmahe
Secondejayase ejayethe ejayadhve
Thirdejayate ejayete ejayante


PassiveSingularDualPlural
Firstejye ejyāvahe ejyāmahe
Secondejyase ejyethe ejyadhve
Thirdejyate ejyete ejyante


Imperfect

ActiveSingularDualPlural
Firstaijayam aijayāva aijayāma
Secondaijayaḥ aijayatam aijayata
Thirdaijayat aijayatām aijayan


MiddleSingularDualPlural
Firstaijaye aijayāvahi aijayāmahi
Secondaijayathāḥ aijayethām aijayadhvam
Thirdaijayata aijayetām aijayanta


PassiveSingularDualPlural
Firstaijye aijyāvahi aijyāmahi
Secondaijyathāḥ aijyethām aijyadhvam
Thirdaijyata aijyetām aijyanta


Optative

ActiveSingularDualPlural
Firstejayeyam ejayeva ejayema
Secondejayeḥ ejayetam ejayeta
Thirdejayet ejayetām ejayeyuḥ


MiddleSingularDualPlural
Firstejayeya ejayevahi ejayemahi
Secondejayethāḥ ejayeyāthām ejayedhvam
Thirdejayeta ejayeyātām ejayeran


PassiveSingularDualPlural
Firstejyeya ejyevahi ejyemahi
Secondejyethāḥ ejyeyāthām ejyedhvam
Thirdejyeta ejyeyātām ejyeran


Imperative

ActiveSingularDualPlural
Firstejayāni ejayāva ejayāma
Secondejaya ejayatam ejayata
Thirdejayatu ejayatām ejayantu


MiddleSingularDualPlural
Firstejayai ejayāvahai ejayāmahai
Secondejayasva ejayethām ejayadhvam
Thirdejayatām ejayetām ejayantām


PassiveSingularDualPlural
Firstejyai ejyāvahai ejyāmahai
Secondejyasva ejyethām ejyadhvam
Thirdejyatām ejyetām ejyantām


Future

ActiveSingularDualPlural
Firstejayiṣyāmi ejayiṣyāvaḥ ejayiṣyāmaḥ
Secondejayiṣyasi ejayiṣyathaḥ ejayiṣyatha
Thirdejayiṣyati ejayiṣyataḥ ejayiṣyanti


MiddleSingularDualPlural
Firstejayiṣye ejayiṣyāvahe ejayiṣyāmahe
Secondejayiṣyase ejayiṣyethe ejayiṣyadhve
Thirdejayiṣyate ejayiṣyete ejayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstejayitāsmi ejayitāsvaḥ ejayitāsmaḥ
Secondejayitāsi ejayitāsthaḥ ejayitāstha
Thirdejayitā ejayitārau ejayitāraḥ

Participles

Past Passive Participle
ejita m. n. ejitā f.

Past Active Participle
ejitavat m. n. ejitavatī f.

Present Active Participle
ejayat m. n. ejayantī f.

Present Middle Participle
ejayamāna m. n. ejayamānā f.

Present Passive Participle
ejyamāna m. n. ejyamānā f.

Future Active Participle
ejayiṣyat m. n. ejayiṣyantī f.

Future Middle Participle
ejayiṣyamāṇa m. n. ejayiṣyamāṇā f.

Future Passive Participle
ejya m. n. ejyā f.

Future Passive Participle
ejanīya m. n. ejanīyā f.

Future Passive Participle
ejayitavya m. n. ejayitavyā f.

Indeclinable forms

Infinitive
ejayitum

Absolutive
ejayitvā

Absolutive
-ejya

Periphrastic Perfect
ejayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria