Declension table of ?ejiṣyat

Deva

MasculineSingularDualPlural
Nominativeejiṣyan ejiṣyantau ejiṣyantaḥ
Vocativeejiṣyan ejiṣyantau ejiṣyantaḥ
Accusativeejiṣyantam ejiṣyantau ejiṣyataḥ
Instrumentalejiṣyatā ejiṣyadbhyām ejiṣyadbhiḥ
Dativeejiṣyate ejiṣyadbhyām ejiṣyadbhyaḥ
Ablativeejiṣyataḥ ejiṣyadbhyām ejiṣyadbhyaḥ
Genitiveejiṣyataḥ ejiṣyatoḥ ejiṣyatām
Locativeejiṣyati ejiṣyatoḥ ejiṣyatsu

Compound ejiṣyat -

Adverb -ejiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria