Declension table of ?ejanīya

Deva

MasculineSingularDualPlural
Nominativeejanīyaḥ ejanīyau ejanīyāḥ
Vocativeejanīya ejanīyau ejanīyāḥ
Accusativeejanīyam ejanīyau ejanīyān
Instrumentalejanīyena ejanīyābhyām ejanīyaiḥ ejanīyebhiḥ
Dativeejanīyāya ejanīyābhyām ejanīyebhyaḥ
Ablativeejanīyāt ejanīyābhyām ejanīyebhyaḥ
Genitiveejanīyasya ejanīyayoḥ ejanīyānām
Locativeejanīye ejanīyayoḥ ejanīyeṣu

Compound ejanīya -

Adverb -ejanīyam -ejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria