Declension table of ?ejanīya

Deva

NeuterSingularDualPlural
Nominativeejanīyam ejanīye ejanīyāni
Vocativeejanīya ejanīye ejanīyāni
Accusativeejanīyam ejanīye ejanīyāni
Instrumentalejanīyena ejanīyābhyām ejanīyaiḥ
Dativeejanīyāya ejanīyābhyām ejanīyebhyaḥ
Ablativeejanīyāt ejanīyābhyām ejanīyebhyaḥ
Genitiveejanīyasya ejanīyayoḥ ejanīyānām
Locativeejanīye ejanīyayoḥ ejanīyeṣu

Compound ejanīya -

Adverb -ejanīyam -ejanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria