Declension table of ?ejayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeejayiṣyamāṇā ejayiṣyamāṇe ejayiṣyamāṇāḥ
Vocativeejayiṣyamāṇe ejayiṣyamāṇe ejayiṣyamāṇāḥ
Accusativeejayiṣyamāṇām ejayiṣyamāṇe ejayiṣyamāṇāḥ
Instrumentalejayiṣyamāṇayā ejayiṣyamāṇābhyām ejayiṣyamāṇābhiḥ
Dativeejayiṣyamāṇāyai ejayiṣyamāṇābhyām ejayiṣyamāṇābhyaḥ
Ablativeejayiṣyamāṇāyāḥ ejayiṣyamāṇābhyām ejayiṣyamāṇābhyaḥ
Genitiveejayiṣyamāṇāyāḥ ejayiṣyamāṇayoḥ ejayiṣyamāṇānām
Locativeejayiṣyamāṇāyām ejayiṣyamāṇayoḥ ejayiṣyamāṇāsu

Adverb -ejayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria