Declension table of ?ejita

Deva

MasculineSingularDualPlural
Nominativeejitaḥ ejitau ejitāḥ
Vocativeejita ejitau ejitāḥ
Accusativeejitam ejitau ejitān
Instrumentalejitena ejitābhyām ejitaiḥ ejitebhiḥ
Dativeejitāya ejitābhyām ejitebhyaḥ
Ablativeejitāt ejitābhyām ejitebhyaḥ
Genitiveejitasya ejitayoḥ ejitānām
Locativeejite ejitayoḥ ejiteṣu

Compound ejita -

Adverb -ejitam -ejitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria