Declension table of ?ejayantī

Deva

FeminineSingularDualPlural
Nominativeejayantī ejayantyau ejayantyaḥ
Vocativeejayanti ejayantyau ejayantyaḥ
Accusativeejayantīm ejayantyau ejayantīḥ
Instrumentalejayantyā ejayantībhyām ejayantībhiḥ
Dativeejayantyai ejayantībhyām ejayantībhyaḥ
Ablativeejayantyāḥ ejayantībhyām ejayantībhyaḥ
Genitiveejayantyāḥ ejayantyoḥ ejayantīnām
Locativeejayantyām ejayantyoḥ ejayantīṣu

Compound ejayanti - ejayantī -

Adverb -ejayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria