Declension table of ?ejantī

Deva

FeminineSingularDualPlural
Nominativeejantī ejantyau ejantyaḥ
Vocativeejanti ejantyau ejantyaḥ
Accusativeejantīm ejantyau ejantīḥ
Instrumentalejantyā ejantībhyām ejantībhiḥ
Dativeejantyai ejantībhyām ejantībhyaḥ
Ablativeejantyāḥ ejantībhyām ejantībhyaḥ
Genitiveejantyāḥ ejantyoḥ ejantīnām
Locativeejantyām ejantyoḥ ejantīṣu

Compound ejanti - ejantī -

Adverb -ejanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria