Declension table of ?ejitavat

Deva

MasculineSingularDualPlural
Nominativeejitavān ejitavantau ejitavantaḥ
Vocativeejitavan ejitavantau ejitavantaḥ
Accusativeejitavantam ejitavantau ejitavataḥ
Instrumentalejitavatā ejitavadbhyām ejitavadbhiḥ
Dativeejitavate ejitavadbhyām ejitavadbhyaḥ
Ablativeejitavataḥ ejitavadbhyām ejitavadbhyaḥ
Genitiveejitavataḥ ejitavatoḥ ejitavatām
Locativeejitavati ejitavatoḥ ejitavatsu

Compound ejitavat -

Adverb -ejitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria