Declension table of ?ejitavatī

Deva

FeminineSingularDualPlural
Nominativeejitavatī ejitavatyau ejitavatyaḥ
Vocativeejitavati ejitavatyau ejitavatyaḥ
Accusativeejitavatīm ejitavatyau ejitavatīḥ
Instrumentalejitavatyā ejitavatībhyām ejitavatībhiḥ
Dativeejitavatyai ejitavatībhyām ejitavatībhyaḥ
Ablativeejitavatyāḥ ejitavatībhyām ejitavatībhyaḥ
Genitiveejitavatyāḥ ejitavatyoḥ ejitavatīnām
Locativeejitavatyām ejitavatyoḥ ejitavatīṣu

Compound ejitavati - ejitavatī -

Adverb -ejitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria